SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चरकसंहिता। अस्य पर्वाभिधानं दैवमेवाधम्माख्यमशुभकारणं धम्माख्यौं तदिपर्य याच्छभकारणमितिख्यापनार्थम् । तस्य च व्याधिप्रशमकत्वात्। युक्तिर्योजना दोषदृष्यमान देश कालवयोऽग्निबलप्रकृत्याद्यनुरूपेण कथितादिकल्प नभक्षणमा नादिभिः प्रयोग स्तेन दारेण विशेषेण अप व्याधीनां वजनमाश्रयन्ति यानि तै रीपधै संशोधनसंशमन देशकालै रित्ययः । एतेन विविधमौषधं शारीररोगाणामुक्त भवति दैव व्यपाश्रयं युक्तिव्यपाश्रयञ्च तबाद्यं वलिमङ्गलदानस्वन्त्ययनदेवभूदेवगुरु सिवड्याद्यर्चनादिरूपम्।यच्च कर्म दैवमुत्पादयघोष वैषम्यं नाशयद्दोष साम्यं जनयति । अन्त्य लङ्घनं कषायचूर्ण गुड़िकादिकमद्रव्यद्रव्य भूतम् । यच्च शरीरे योगमुपपद्य दोषवैषम्य नाशयघोष साम्यं जनयति । यदि च तत्र वलिमङ्गलादीनि दैवजन कानि कर्माण्यङ्गवैगुण्याद्देवं न जनयितुं शक्नुवन्ति न तदा व्याधिमपि शमयन्ति । एवं लवन कषायादीनि यदि दोषाद्यनुरूपेण शरीरे युक्तानि न भवन्ति तदा व्याधिमपि न शमन्ति इति बोध्यौं व्यपाश्रय पदेन काल बुड्वीन्द्रियार्थानामयोगादिकारणव जनं ज्ञापितं न हि कारणसेवने For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy