SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चरकसंहिता। त्वात्। अत्र सत्त्वादिसङ्ख्येयनिर्देशे सङख्यालाभपि इयोः संयोगे लोकत्वनिरासायाह । त्रयमिति । तेनैतत्वयं समस्तं संयोगानिमलितं लोको लोकाभिधः संस्तिष्ठति स्थित्यादिक्रियासमर्थत्वेनवर्तते । लोकदीप्तौ द्योगे रूपसिद्धिः । लोकाभिधानात् जगत्माग्यं ख्यापितम्। त्रिदण्डवदिति । यथा त्रयोदण्डा मिलिताः समुदायात्मको विशिष्टस्त्रि दण्डाख्योभावविशेषस्तिष्ठति वस्वन्तरधारणादिक्रियायां खयमवस्थानक्रियायाञ्चसमर्थत्वेन वर्तते । एतेनैतदुक्तं भवति । यथा दण्डवयं परस्परं संयोगेन धारणायस्थानसमर्थ भवति। न च संयोगाभावान्नवादिहयोः संयोगात् । तथा सत्त्वामशरीराणीति बयं परस्परं संयोगाम्मिलितं लो. काख्यः सन खयमवस्थानवस्वन्तरधारणादिसमी भवति न संयोगाभावान्न च इयोः संयोगात् । मृतस्य सूक्ष्मातिवाहिकशरीरं पारलौकिकं वैदिकक्रियाधिकरणत्वाभावान्त्रोक्तम् । शरीरेन्द्रियसत्त्वात्मसंयोगो धारिजीवितमायुरुक्तं ततसंयोगवान सत्त्वात्मशरीरसमुदायो लोक इत्याधाराधेयभावाभ्यां लोकायुषो दः । यच्चायुलक्षणे शरीरात पृथगिन्द्रियमुक्तं न चानेन्द्रियमुक्तं शरीरग्रहणेन For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy