SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रस्थानम्। १६३ तमित्यादि। सर्वश्चैतद्भाव्यं तिषणीये स्वभावकारणवादव्याख्याने व्याख्यास्यते । इति । वैशेषिके कणादेनाप्येवमेवोक्तम् । क्रियागुणव्यपदेशाभावात् प्रागसत् ॥१॥ सदसत् ॥२॥ असतः क्रिया गुण व्यपदेशाभावादर्थान्तरभावात् ॥३॥ सच्चासत् ॥४॥ यच्चान्य दसदतस्तदसत् ॥५॥ असदितिभत प्रत्यक्षाभावामृतस्मृतेविरोधिप्रत्यहत्वात् ॥६॥ तथा भाविभाव प्रत्यक्ष त्वाच॥७॥ एतेना घटो गौ रधर्मश्च परश्चातः ॥८॥ कथमन्यश्चास्तम्भश्च ॥५॥ अभूतं नास्तीत्यमर्यान्तरम् ॥१०॥ नास्तिघटो गेह इति सतो घटस्य गेहे संसर्गस्य प्रतिवेधः ॥११॥ इति। भाष्याणि चैषां क्रमेण । क्रियागण व्यपदेशाभावात् प्रागसत् । यदस्तु यदूपेण भविष्यति तहस्तु खखरूपेण सदपि भाविखरूपस्य क्रियागुणव्यपदेशाभावात् प्राग्माविनोऽसदुच्यते। यथा । असहा इदमग्र पासीत् ततोवैसदजायत । तदात्मानं स्वयमकुरुत तस्मात् तत् सुकतमुच्यते। इति तैत्तिरीयोक्तमन्त्र। इदं कर्वमग्रे प्राक् सर्गादसदेवासीत् ततोऽसतः सर्गकाले सदजायतेति। क्रियागुणव्यपदिष्टं तेजोऽवन्न लक्षणा गायत्री अजायतेति । नचानुपादानकं वस्तत्पद्यते । For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy