________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
परकसंहिता।
___ अथ दीर्घापेक्षाकृतं हवं दीर्घ मन्वापेक्षिक मेवमितरेतराश्रययोरेकामावेऽन्यतराभावादुमयाभाव इति अपेक्षाव्यवस्थाऽमुपपन्ना। स्वभावसिवावस त्यां समयोः परिमण्डल योर्वा द्रव्ययोरापेक्षिकदीर्घत्वलखत्वे कस्मान्न भवतः । अपेक्षाया मनपेक्षायाञ्च द्रव्ययोरभेदः। यावतीद्रव्ये अपेक्षमाणे तावतीद्रव्ये एवानपेक्षमाणे नान्यतरत्र भेदः। प्रापेक्षिकत्वे तु सति अन्यतरत्र विशेषोपजनः स्यादिति । किमपेक्षा सामर्थमिति चेत् । इयोहणेऽतिशय ग्रहगोपपत्तिः। हे द्रव्ये पश्यन्नेकत्र विद्यमानमतिशयं सहाति तहो मिति व्यवस्यति । यच्च हीनं ग्टहाति तहखमिति व्यवस्थतीति। एवञ्चापेक्षासामर्थमिति ।
भाष्यस्य चाणानुव्याख्यानम् । अपेक्षाकृतमापेपिकमिति येन खेन रूपेण भावो भवति तत्खं रूपं तद्भावोत्पत्तौ खल्वव्यापन्नोपादानकारणान्यपेक्षते । यथा भूतोपादानैरारभ्य ते कायं तदनु गुणमेव खरूपमापद्यमानं निष्पद्यते । एकदेशव्यापन्नैरारभ्यमाणमेकदेशवैकृतं कायं अध्यापनरविकृतं तस्यात् यथा जात्यन्धकाणवधिरादिः। सर्बसम्पूर्णाञ्चदृश्यते। एतदेवापेक्षिकखभावं कश्चिदुदाहरति । हखापेक्षा
For Private And Personal Use Only