________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
व्याचष्टे । यथा न मन्तीत्यादि। कुण्डे वदरसंयोगे कुण्डानुयोगिकवदरप्रतियोगिको यः संयोगः प्रसज्य ते तमिन् प्रतिषिध्यमाने कुण्डे बदराणि न सन्तीत्यच्यते। तेन संयोगेमाव्यतिरेकेण सम्बन्धेन कुण्डे वदराणि सन्तीति तस्मिन् कुण्डे वदर संयोगस्य प्रतिषेधे सद्भिर्बदरैः सहासत्प्रत्ययस्थामावतया प्रतीतिविषयस्य कुण्ड बदरविभागस्य सामानाधिकरण्यं कुण्डानुयोगिकविभागवन्ति वदराणि स. न्तीति । विभागाख्यो गुणोऽत्राभावः ।
इत्येवमव्यतिरेकप्रतिषेधपक्षऽभेद संयोगादिसम्बव प्रतिषेधस्वभावो भेदविभागादिर्भाव एवेति भावेवितरेतराभावसिड्विरिति स्वपक्षेऽन्तर्मावादप्रतिसिध्यानुमत्य खभावमात्र सिविर्भावानां प्रतिषिध्यते ॥
न स्वभावसिवेरापेक्षिकत्वात् ॥ सर्वमभावो न स्वभाव सिद्देर्भावानामिति स्वभावमात्रसिविर्भावामी नापेक्षिकत्वात् । भाष्यश्चास्य । अपेक्षाकृतमापेक्षिकं हखापेक्षाकृतं दोघं दीर्घापेक्षाकृतं हवं न खेनात्मनाऽवस्थितं किञ्चित् । अपेक्षासामर्थ्यात् । तस्मान्न खभावसिविर्भावानामिति । व्याहतत्वादेतदयुक्तम् । यदि हखापेक्षाकृतं दीर्घम् । किमिदानीमपेच्य हखमिति ग्टह्यते।
For Private And Personal Use Only