SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६. चरकसंहिता। नामसंयोगादिसम्बन्धो येन सम्बन्धन विना घटकानां समुदाये रत्तिः स्यात्.स सम्बन्धोऽसंयोगादिः पृथकत्व विभागादिः संयोगादिसम्बन्धेन तु घटकानां समु. दाये रत्तिः स्यात् ततः समवायादेकोभावेऽधाव्यति. रेको भवत्यभेदाख्यः सम्बन्धः । तस्याव्यतिरेकस्य सम्बन्धस्य प्रतिषेधे एकीकृत् संयोगसमवायादिसम्बन्ध प्रतिषेधे प्रत्ययसामानाधिकरण्यम् यथा न सन्ति कुण्डे बदराणीति वार्तिकं व्याचष्टे असन्नित्यादि। प्रत्ययार्थस्य सामानाधिकरण्यम् । तदुदाहरति । यथे त्यादि। न सन्ति केण्डे वदराणीति । सन्तीति कर्वथै झिप्रत्ययः । तदर्थकर्ट सामानाधिकरण्यं वदराणीति बहुवचनान्तवदरपदार्थे तस्य प्रतिषेधो न सन्तीति । एवं असन् गोरखात्मनाऽनखो गौरित्यर्थे गवाखयोरव्य तिरेकस्तादात्म्यं प्रतिषिध्यते ऽनखो गौरिति। गवाश्वयोरेक त्वमभेदोनास्तीति । भेदस्तु पृथकत्वमस्तीति नत्रा पृथग्भागो गुणः प्रत्याय्यते । अयमेकत्वाख्यस्तु भावः प्रतिषिध्यमानः सतित्वमिन्नेकत्वे प्रतिषिध्यमाने सन्न वः । स एवाखात्मने वास्तीति नाखोऽनख इत्यस्या सत्प्रत्ययस्य भावेन गवा सह सामानाधिकरण्यमसन् गौरनखो गौरवात्मने त्यसत्मत्ययश्च । अभावप्रतीतिश्चेत्यर्थः । प्रयभन्योन्याभावः । दृष्टान्तं For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy