________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
खूलस्थानम् ।
१५८
सर्वमभाव इत्य युक्तमिति । अत्र प्येतदुत्तरम् । भावेवितरेतरामावसिद्धेरित्युकम् तेन गोशब्दे नाभावमात्रं न प्रतीयते। भावान्तरेन सह परस्पर भेदवद्रव्यखरूपेण नातवादश्वादिस्वरूपादभाव एव गौई व्यं मतीयते इनखो गौरिति । तस्मात् सर्बमभाव इति युक्तमित्यतः पुनराह ।
. अथवेत्यादि। न स्वभावसिद्ध रित्यस्यापरोऽयमर्थः । तदर्थं दर्शयति । अमन् गौरवात्मनेति गवात्मना कसानोचते प्रवचनादितिवार्तिकं भाष्येण व्याचष्टे गवात्मना गौरतीत्यादि। यथोच्यते सन्नखोनाम भावः। सतोऽभावोऽनलोऽसन् गौरिति तथा गवात्मना गौरसन्निति कमान्नोच्यते। परस्पर भेदवद्रव्य सानादिमत्त्वेन प्रतीतेगवात्मना गौरस्त्येवेति खभावसिद्धिः। अश्वात्मनाखोऽस्तीति । स चेद. भावो भवति सदा गौगार नदो श्व इति वा कम्मानोचते। अपि तु नै बोच्यते। कस्मात् । अवचनात् । गोशब्देनागोरखशब्देनानखस्या वचनात् । कुतोऽप्यवचनं तदाह। खेनेत्यादि । यतः मत्पदेन खेन रूपेण द्रव्यस्य विद्यमानतेतिविज्ञायते नत्व सत्पदेन । यदि नावाव्यतिरेकप्रतिषेध उच्यते तत्रापि भावानामव्यतिरेक इत्यत्र व्यतिरेको भावा
For Private And Personal Use Only