SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रस्थानम् । वीषयतो चलनचोईज्वलनं रूपञ्च लोहितम् वक्ष्यन्ते हि उष्ण तीक्षा सूक्ष्मल घुरूक्षविशदरूपगुण । बनान्याग्ने यानि। जलमपि कविध व्यक्तरसाव्यक्त गौरवद्वत्व स्निग्धत्व शैत्य मान्द्य सरत्व मान्द्रत्व मृदुत्वपैच्छिल्यगुणं निसर्गात् । पूर्वभूतानु प्रवेशात् तु शब्द शीतस्पर्श शुक्लरूपरसा व्यक्ता स्त्र चलनमधोगमनं स्पर्शश्च शीतं रूपञ्च शुक्लं संसर्गात् । गुरुत्वद्रवत्व स्निग्धत्वमन्दत्वसरत्व सान्द्र त्वमृदुत्वपैच्छिल्यगुप्या अव्यक्ताः । वक्ष्यन्ते हि गुरुद्रवस्निग्धशीतमन्दसरसान्द्रमदुपिच्छिलरसगुणबहुलान्याप्यानि । भमिश्चैकाव्यक्तगन्धान भिव्यक्त गुरुत्व खर त्वकठिनत्वमान्द्यस्थैर्य वैशद्यसान्द्रत्वगुणा निसर्गात् । पूर्वभूतानुप्रवेशातु रसवती च रूपवती च स्पर्शवती च शब्दवती च तत्त्र रसादयश्चेषता स्तत्व स्पर्शः खर चलनञ्चाधस्तात् स्थिरं रूपञ्चक्रष्णं संसर्गात् । बक्ष्यन्ते हि गुरुखरकठिनमन्द स्थिरविश दसान्द्रस्थलगन्धगुणबहुलानि पार्थिवानि । प्रात्मा पुनशेतनाधातु निष क्रियो निर्गुणः सच्चिदानन्दः आदि रनादिः खतन्त्रः सर्वगो वशी विभुः साक्षीति सच सत्त्वकरणो गुणमुपाददानो जीवाख्यः सुखी च दुःखी च इच्छावांश्च द्वेषवांश्च स्मतिमांश्च तिमांच For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy