SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चरकसंहिता। तद्यथा विविधव्यक्त शब्दश्च विविधव्य करून विविधव्यक्तरूपश्च विविधव्यतारसश्च विविधव्य वा. गन्धश्च घटादि भवति पुमांश्च तथाविधो भवति अपि च गुर्बादिगुणसमुदायञ्च बुद्धिमाशेच्छावांच सुखवांश्च दुःखवांश्च तथा बुद्धीच्छादिशब्दादिविशेषाणां विशेषेण बुद्ध्याचाबुड्या च चेष्टासु प्रयत्नवांश्च प्रभवति। तत्र खादिषु पुनः खमेकविधाव्यक्तशब्दमदुत्वलघुत्वसूक्ष्मत्ववक्षा त्वगुणं निसर्गात् । खयञ्च वक्ष्यन्ते हि भदुलधुसूक्ष्म लक्षाशब्द गुणवडलान्याकाशात्मकानि द्रव्याणि । वायुरपि एक विधव्यक्त स्पर्शाऽनभिव्यक्त लघत्वशैत्यरौक्ष्यखरत्ववैशद्यसौक्ष्मवगुणः स्पर्शस्तु साधारणरूप चलनवभावस्तु प्रतिघात इत्येते वायो Bणा निसर्गात् । पूर्वम तानुप्रवेशात कार्यरूपे वात्मके वायावव्यक्त शब्द लघुत्व रौक्ष्यखरत्ववैशासौक्ष्मयगुणाः पूर्वतः किञ्चित् स्थूला अथचाव्यक्ताः स्पर्शस्तु व्यक्त एव शैत्यमभवत् । वक्ष्यन्ते हि लघु शोतरूक्षखरविशदसूक्ष्मस्पर्श गुणबहुलानि वायव्यानि । ___ ज्योतिश्चापि एकविधव्यक्तरूपाव्यक्तौणवतेक्षण सौक्ष्मपरौक्ष्यलाघववैशद्यगुणं निसर्गात् । पूर्वपूर्वभूतानुप्रवेशातु यात्मके कायें तेजसि शब्दोष्णस्प For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy