________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
तदयोगादभावाहा करणानां निवर्तते इति । एवं निर्विकारः परस्वात्मे त्यादिवचनाच्छरीरेन्द्रिय योरचैतन्य मुक्तम्। तत्र सत्यपि वृक्षादोनामन्तश्चैतन्ये वहिचैतन्याभावेनाचेतनत्व व्यवहारः वहितन्यं हि सुकतदुरित साधनबैधाधकर्मसाधनत्वेन प्रधानम्। तच वहिरिन्द्रियाण्यन्तरेण न सम्भवति । एवं निरिन्द्रिय त्वमपि विविध माभ्यन्तरेन्द्रिय रहितत्वं वाद्येन्द्रियरहितत्वञ्च तहत्त्वादचेतनमपि विविधम् बाह्याचे तनमन्तश्चेतनं रक्षादि। बाह्याभ्यन्तराचेतनं घटादि। इत्यञ्च जरायुजानां मनुष्यादीनामण्डजानां सादीनां खेदजला मशकादीनामुद्भिज्जानां मण्ड काण्ड भादीनां चतुर्धा प्राणिनामुभयतश्चैतन्यं द्विज्जानां वानस्पत्यादीनामन्तश्चेतनत्वं वाह्याचेतनत्वञ्च । घटादीनां वाह्याभ्यन्तराचेतनत्वमिति बोध्यम् ।
एतेन देवादीनां ब्रह्मादीनां प्राणिनामारम्मकाणि नवव्याणि खादीनि घटादीनामा त्ममनोवजितानि सप्त खादीनि। तैः समवेतत्वेन विशिष्टापूर्व मर्तिमत्त्वात् खादिगुणकमातिरिक्त गुणकर्मवत्वाच्च खादिभ्यो विशेषश्चाविशेषश्च तदात्मकत्वात् नहुणकर्मवत्त्वाच्च।
For Private And Personal Use Only