SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रस्थानम् । तदयोगादभावाहा करणानां निवर्तते इति । एवं निर्विकारः परस्वात्मे त्यादिवचनाच्छरीरेन्द्रिय योरचैतन्य मुक्तम्। तत्र सत्यपि वृक्षादोनामन्तश्चैतन्ये वहिचैतन्याभावेनाचेतनत्व व्यवहारः वहितन्यं हि सुकतदुरित साधनबैधाधकर्मसाधनत्वेन प्रधानम्। तच वहिरिन्द्रियाण्यन्तरेण न सम्भवति । एवं निरिन्द्रिय त्वमपि विविध माभ्यन्तरेन्द्रिय रहितत्वं वाद्येन्द्रियरहितत्वञ्च तहत्त्वादचेतनमपि विविधम् बाह्याचे तनमन्तश्चेतनं रक्षादि। बाह्याभ्यन्तराचेतनं घटादि। इत्यञ्च जरायुजानां मनुष्यादीनामण्डजानां सादीनां खेदजला मशकादीनामुद्भिज्जानां मण्ड काण्ड भादीनां चतुर्धा प्राणिनामुभयतश्चैतन्यं द्विज्जानां वानस्पत्यादीनामन्तश्चेतनत्वं वाह्याचेतनत्वञ्च । घटादीनां वाह्याभ्यन्तराचेतनत्वमिति बोध्यम् । एतेन देवादीनां ब्रह्मादीनां प्राणिनामारम्मकाणि नवव्याणि खादीनि घटादीनामा त्ममनोवजितानि सप्त खादीनि। तैः समवेतत्वेन विशिष्टापूर्व मर्तिमत्त्वात् खादिगुणकमातिरिक्त गुणकर्मवत्वाच्च खादिभ्यो विशेषश्चाविशेषश्च तदात्मकत्वात् नहुणकर्मवत्त्वाच्च। For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy