________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
८६
चरकसंहिता।
जपरकम् । तथा अलदनादरवणाच्च फलति लवनी। फलान्यता च यतानां भवति मत्स्यवसाभिषेकेण। तच्चैव मनेनानुमीयते। तथा भवति सुखमशोकस्य कामिणीचरण तलाभिहननेन तेन चास्य स्पर्श नमनुमीयते। तथा अभिवादितस्तु यो विप्रो नाशिषं सम्प्रयच्छति। श्मशानेजायते वृक्षो ग्रप्रकङ्कोपसेवितः । तथा वृक्ष गुल्मं बहुविधं तत्रैव टणजातयः । तपसाधारूपेण शब्दिताः कमहेतुना। अन्तःसंज्ञा भवन्त्ये ते सुखदुःखसमथिताः। एतदन्ताश्च गतयो ब्रह्मान्तः समुदा. हृ ता इत्यादिवचनात् तस्मात् श्रवण स्पर्श न नयन. रसनघ्राणानोति पञ्चबुद्धीन्द्रियाणि द्विविधानि नित्यानि निरावरणसावरणानि ।
तवाभ्यन्तरानि सावरणानि तेषां शरीरारम्भेभौतिकभावे वा ह्याधिष्ठाननोवाद्यभावात् । वाह्याधिष्ठानसंश्रये वायानि च निरावरणानि न च तेभ्यः प्रयगिन्द्रियाणि भवन्ति त माञ्चेतनमपि विविध मन्तश्चेतनं वाह्याभ्यन्तरचेतनञ्च । यद्यपि ज्ञवादा. स्मैव चेतना न तु सत्त्वं शरीरं वा इन्द्रियं वा यदुक्तं चेतनावान स्तश्चात्मा ततः कर्तानिरुच्यते इति । तथापि, प्रात्मा ज्ञः करणैागाज्ज्ञानं तस्य प्रवर्तते ।
For Private And Personal Use Only