SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चरकसंहिता। वक्ष्यते चास्मिंस्तन्त्र । नैकः प्रवर्त्तते भाव इति । अने. कोपादानकं हि कार्य नबट्रव्यं सप्तदश गुणं पञ्चविधञ्च कम्मति। ___ सत्यमेतत् । यत्पनर्वैशेषिक शासनमुक्तं कणादेन यच्चान्वीक्षिकीशासनं गौतमेन यञ्चायुर्वेदशा. सनं तत्मवं लौकिक पदार्थोपदेशशास्त्रम् । लोके तु यत्मामान्यं यश्चविशेषञ्चिकित्सायामुपयोगार्थं भवति तौ सामान्यविशेषावायुर्वेदे दृट्वेवकत्ववासष्टथक त्व हेतु तयाऽभिहितौ। वैशेषिके च निःश्रेयसार्थ यौ सामान्यविशेषौ भवतस्तयोरेव साधर्मवैधम्मेवाभ्यां तत्त्वज्ञान सम्भवति सन्तिर्यामि ब्रह्म तु सामान्य तत्तत्त्वमेव तस्य तु तत्त्वज्ञानं न सम्भवति विकृतांशं विहाय प्रकृतांशज्ञानं हि भावानां तत्त्वज्ञानं तव ब्रह्मणोनास्तीत्यस्मादलौकिकौ नाभिहितौ, तौ प्रोतौ यौ लौकिको सामान्यविशेषौ, तौ ट्रव्य गुणकर्मसमवायेष्वन्ततावेव । आयुर्वे देऽनु पयोगित्वाद्वैः शोषिके च निष्प्रयोजन त्वादलौकिक सामान्यविशेषो नोक्तौ निष्प्रयोजनत्त्वाच्चैव नाहङ्कारिकानीन्द्रियाण्यहङ्कारो महान व्यक्तस्था स्त्रयोगुणाः सत्त्वादयश्चोतास्तस्य लोके षडे व पदार्था इत्येवं नियमो न । तथा षोडशैव पदार्था इत्येवं नियमच न। धातु For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy