SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रस्थानम् । १५३ प्रथेत्यादि। भावानां खभावसिवर्भावेष्वि तरे. तरामावसिद्धिरित्यपपत्तिः खादिति ॥ अत्राप्यनुयोगसूत्रम्॥ न खमावसिर्भावानाम्। प्रस्य भाष्यम् । न सर्वमभावः । कस्मात् । खन भावेन सद्भावात् । भावानां खेन धर्मेण भावा भवन्तीति प्रतिज्ञायते । कचखोधमाभावानाम् । द्रव्यनुणकमाणां सदादि सामान्यम् । द्रव्यादीनो क्रियागणवदित्येवमादिबिशेषः । स्पशंपर्यन्ताः पृथिव्यादेरिति च प्रत्येकं चानन्तो भेदः । सामान्यविशेष समवायानाच विशिष्टाधम्मा ग्टह्यन्ते । सोऽयमभावस्य निरुपाख्थत्वात् सम्प्रत्यायकोऽर्थभेदो न स्यात् । अखिदयं तस्मान्न सर्वमभाव इति । अथ वा । न खभावसि र्भावानामिति । खरूपसिद्धेरिति । गौरिति प्रयुज्यमाने शब्दे जातिविशिष्टं द्रव्यं सहयते। नामावमात्रम् । यदि च सर्वमभावः । गौरित्यभावः प्रतीयते। गोशब्दन चाभावउच्यते। यदि च गोशब्दप्रयोगे द्रव्यविशेष: प्रतीयते नाभावसमादयुक्तमिति । अथ वा। न स्वभावसिव रिति । असन् गौरखात्मनेति गवात्मना कसानोच्यते। अवचनात् । For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy