SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५४ चरकसंहिता। गवात्मना गौरस्तीति स्वभावसिट्विः । अनवोऽवं इति वा । अगौ गौरिति वा कमान्त्रोच्यते । प्रवचमात् । खेन रूपेण विद्यमानता द्रव्यस्थेति विज्ञा. यते अव्यतिरेकप्रतिषेधे च। भावानामसंयोगादि. सम्बन्धो व्यतिरेकः! अबाव्यतिरेकोऽभेदाख्यसम्बन्धः। प्रत्ययसामानाधिकरण्यं यथा न सन्ति कुण्डे घद. राणीति । असन् गौरवात्मनाऽनश्वो गौरिति च गवाश्खयोरव्य तिरेकः प्रतिबिध्यते । गवाखयोरेकत्वं नास्तीति। तमिन् प्रतिषिध्यमाने भावेन गवा सामानाधिकरण्यमस त्प्रत्ययस्य । असन् गौरवात्मनेति । यथा न सन्ति कुण्डे बदराणीति । कुण्डे. बदरसंयोगे प्रतिषिध्यमाने सद्भिरसत्प्रत्ययस्थ सामा. भाधिकरण्यमिति ॥ . भावस्थास्येदमनुव्याख्यानम् । न सबमभाव इति सूत्रमा रणार्थवचनं तेन सर्वमभावो भावेष्वितरेतरा. भावसिद्धेरिति न। तत्र कस्मादिति हेतुमनः । खेन भावेन सद्भावागावाना मित्ति वार्तिकेन खभावसिद्धेरित्यस्यार्थः प्रदर्शितः।। तहार्तिकं भाष्येण व्याख्यायते। खेनेत्यादि । खेन भावेन भावानां सद्भावः खन धर्मण भावा भवन्तीति सद्भाव इति प्रतिज्ञा। भावा हि खख For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy