________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
१५५
धम्मवत्तया जायन्ते भवन्तीति भावा एवोच्यन्ते न तु न भवन्तीत्यभावा उच्यन्ते । स च धम्म इतरेतराभावरूपएथक्त्वकत् तववत्तया भावा भवन्तीति भावा एव नवभावा इति प्रतिज्ञायते । तत्र प्रश्नः।
कश्चेत्यादि । येन खेन धर्मण मावा भवन्तीति ससोधनः क इति पृष्ट पाह।
द्रव्ये त्यादि । देशषिके कणादेन यदुक्तं तदनुमत्व स्मत्वेदमुक्तम् । तत्र तूतमिदम् । धर्मविशेषसूतात् द्रव्य गुण कम्म सामान्य विशेषसमवायानां साधम्र्मनवैधवाभ्यां तत्त्वज्ञानान्निः श्रयसम्। पृथिव्यप्ते जो वाय्वाकाशं कालोदिगात्मामन इति द्रव्याणि । रूपरसगन्ध स्पर्शाः सङख्यापरिमाणं पृथकत्वं संयोगविभागौ परत्वापरत्वे बुद्धय इच्छाई षौ सुखदुःखे प्रयत्नश्च गुणाः । उत्क्षेपणमवक्षेपणम्प्रसारणमा. कुञ्चनं गमनचेति कमाणि । सन्नित्यमद्रघ्यवत् कार्य कारणं सामान्य विशेषवदिति द्रव्यगणमीणामविशेष इति द्रव्यगुणकर्मणां सदादि सामान्यमेको धन्यः । ततो विशेषश्च पृथक्त्वकृत् खोधमी ट्रव्या दीनां क्रियागुणवदित्यादिः । क्रिया गुणवत् समबायिकारण मिति द्रव्य लक्षणम् । द्रव्याश्रव्य गुणवान् संयोग विभागेष्व कारणमन्यापेक्षो गुण इति समर
For Private And Personal Use Only