SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परकसंहिता। वायिकारणमित्यनुवर्तते । तथा। संयोगविभागेष्व. अपेक्षकारणं कति विशेषः। ततोऽपि पृथिव्या. देविशेषो धर्मः स्पर्शपर्यन्ता गुणाः। प्राग्गौतमे. नोक्ताः । गन्धरसरूपस्पर्श शब्दाः पृथिव्यादिगुणा. तदर्थाः । गन्धरसरूपस्कर्श शब्दानां स्पर्शपर्यन्ताः पृथिव्य तेजोवायूनामुत्तरोत्तरमेकैक्रमपोन्मचान्त्यो इन्त्वस्य । इति च पथक त्वक्त् खो धर्मः पृथिव्या गन्धोरणानैसर्गिकः। अपां रस तेजसो रूपं वायोः स्पर्श इति गन्धादीनां पञ्चामा · स्पर्श पर्यन्ताः पृथि. व्यप्तेजोवाथूनाम् । तेषामेव गन्धरसरूपस्पर्शशब्दा. मामुत्तरोत्तरमे कैकमपोमव च । पृथिध्यनेजोवायूनां मांसर्गिकामुणाः । तेन पृथिव्यागन्धोनैसर्खिको रमरूप स्पर्शशब्दाः सांसर्गि का इति पञ्चगणा पृथिवी गरुत्वादीनामनभिव्यक्त्वादिहनोपदेशः क्रियते । एवमपां रसो नैसर्गिकस्तमपोजमव च। रूप स्पर्श शब्दाश्च सांसर्गिका ईति चतुर्गणा प्रापः । द्रवत्वा. दीनामभिव्यक्तत्वादिहनोपदेशः। तेजसो रूपं नैसर्गिकं तदपोमवच स्पर्श शब्दौ च सांसर्गि काविति त्रिगुणं तेजः उष्णत्वादीनामन भिव्य तत्वादिह नोन प्रदेशः। वायोः स्पर्शी नैसर्गिकः स्तमपोन्मय च प्राब्दच सांसर्गिक इति दिगुणोवायच्यादीनाम For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy