________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
१५७
भभिव्य त त्वादिहनोपदेशः। अन्त्यः शब्दोऽन्त्यस्याकाशस्य नैसर्गिक एव नास्ति तु सांसर्गिकः । अक्षणवादीनामनभिव्यक्तत्वादिहनोपदेशः पाञ्चभौतिके तूपदेशः करिष्यते। कस्मादेवमेकेक गुणहास इत्यत उक्तं तत्रैव । अनुप्रविष्टं छपरम्परेणेति । परेण परेणाकाशादिना हि यतोऽपरम्प पूर्वमनुप्रविष्टं तस्मादाकाशगुणो वायौ यात्म कश्च वायुः । तस्य हगामकस्य वायोतेजस्यतु प्रवेशाचयात्मकं त्रिगुणं तेजः तस्याप्खनुप्रवेशादापश्चतुरात्मि काश्चतुर्गणास्तासां पृथिव्यनुप्रवेशात् पृथिवी पञ्चात्मिका पञ्चराणा चेति प्रत्येकञ्च पृथिव्यादीना कार्य भूतानां द्रव्यगुणकर्मणामनन्तो भेदः पृथक् त्वम् । पृथक्त्वगुण युक्ता धर्मवत्त्वेनोत्पत्त्या प्रसिद्धेः । एवं सामान्य विशेष समवायानां विशिष्टा धया स्टान्ते। द्रव्यगुण कम्मसमवायान्य तमात्मकस्य सामान्यस्य विशिष्ट धनी कर्वभावानां विहेतुत्वैकत्वकरत्वे। तथैव विशेषस्य सर्वभावहामहेतुत्व पृथक्त्व करत्वे। सभवायस्थ
द्रव्यगण कम्मणां मेल कत्वं विशिष्टो धम्म इति ॥ इत्येवं खेन खेन धर्मण जातानां द्रव्यादीनां भावानां सोपाख्य त्वादुपाख्यानसद्भावात् सम्प्रत्यायकोऽर्थभेदस्तत्तदस्तुरूपेण बोधको भवितुमईति । अभावस्य
For Private And Personal Use Only