________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१०८
परकसंहिता।
यज लानां तिर्यगाद्यारोहणं जनयन्ति शाहादौ तु पुत्रादिदत्तमन्नादिकं कथं पितर्युपतिष्ठते इत्यत पाह। ___ तद्दष्ट भोजने न विद्यते। तत् बाहादौ पुत्रदत्तमन्नादिकं यत्यितर्युपतिष्ठते तदुष्टानां पात्रानधिकारिणां ब्राह्मणानां भोजने न विद्यते। तथा खभावात् । ननु के दुष्टा इत्यत पाह। दुष्टं हिं. सायाम्। हिंसायामित्युपलक्षणात् । अवैधहिं. सादिनिषिड्व कर्मसु कृतेषु दुष्टं भवति। तस्य समभिव्याहारतो दोषः । तस्य निषिद कर्मशतवतः समभिव्या हारत एक पङ्किभोजनादिकृतवतो दोषः स्यात् । तददुष्टे न विद्यते। तहृष्टत्वं पापं नादुष्टे शास्वविहिते कम्मणि विद्यते । अदुष्टे किं स्यादित्यत माह ।
पुनर्विशिष्ट प्रवृत्तिः। श्राड्डादौ यद्यदुष्टभोजनादि स्यात् तदा विशिष्ट प्रवृत्ति यथा शास्त्रीय फलोदय: स्यादिति। कस्य थाहादौ भोक्तव्यं तदाह । समे होने वा प्रत्तिः। ससे वर्णतो धादित समाने जने वाडादौ भोजनादिकं कर्तव्यमापदि हीने वा। तथा विरुदानां त्यागः । विरुवानां शास्त्र विहिताचारविरुवानां श्राद्धभोजनादौत्यागः
For Private And Personal Use Only