________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२५०
चरक संहिता।
N
विक्रियमाणे स्तरूपाहि तानि स्थलमनइ न्द्रियशरीराणि भवन्ति सूत्रमदे हस्थानि मनइन्द्रियम हाभतानि न च विक्रियन्त । इति चेत्तह्य व सत्त्वस्य पृथगुपादानमनर्यकं स्यादत इह पर स्वात्मा खल क्षेत्रज्ञः समत्रिगुण लक्षणाव्यताख्य इति ज्ञापनार्थमुलम् । नित्य इति ।
तथासति सूक्ष्म स्यात्मनोऽव्यवस्य समसत्त्वरजस्त मोभिरुपाहित पुरुषस्य चेतनाधातुव्ययत्वासम्भवेन नित्यत्वाव्याधातो व्ययत्वाभावादविनाशित्वाच्चेति ततः किमात्मनो बुद्धीच्छादितो डिहासौ नस्त इति चेत्तत्रो व्यते त्वस्माभिः । सन्म स्याव्यक्ताख्यात्मनो नित्यबुड्यादे न वृविह्रासौ मदहङ्कारविकारस्योपाधे स्तु ट्विह्रासौ तदुपाहि तबुड्वे र्ट ड्डिह्रासा बुच्येते नतु फलतः । तद् ह्विास बबुद्ध्यादित इन्द्रियार्यसन्निकर्षात् पन्नादिबह्यादिगुणा जायन्ते तेन शारीरस्य नित्य बुद्यादे र विहासाभावान्निर्विकारत्वमुतामिति ।
अर्थ वास्तवधिकाराभावादात्मनो निबिकारत्व सत्वशरीरसंयोगात्त या विशेषोपलब्धिः प्रति प्राणि स चे विकार अात्मन इष्यते इष्यताम वा स्तवविकारत्वान्न मागिस्त हि कार इप्यते। नन्वव्य कात्
For Private And Personal Use Only