________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सबस्थानम् ।
रूपप्रभवः प्रसिद्धः कम्यात्मकानां मनसो मनस्त इति। ततस्तु धातुभेदेन चतुर्विशतिकः मत इति वच्यमाणेन सत्त्वे न्द्रयादीनां धातु त्वं समवायिकारण त्वच स्थलदेहारम्भे वय ते तर्हि खादयश्चेतनाषष्ठधातवः पुरुषः सात इति कथं पधातुत्वं सङ्गच्छते इति चेतदोच्यते । तत्व चेतनाधातुः पुरुषः सूक्ष्मदेहीति तदन्तर्गतानि सूक्ष्ममनइन्द्रियाणि । एतदभिप्रायेण सुश्रुतेऽप्युक्त पक्षमहाभूत शरीरिसमवायः पुरुष इति । निमित्तमावत प्राधानजास्तु गुणा: शास्त्राध्ययनादिधनवान्धवादिलाभालाभादिनिमित्ततो बुवीच्छादयो ढबादिघु रहच्छब्दादयो लाजादिषु लघु त्वादयः । एवं परत्वादयोऽपि बोध्याइति। ___ नन्वेवञ्चेदात्मना ये बुद्ध्यादयो गुणाः सूक्ष्ममनः प्रतिषु वर्तन्त इति भवनिरुच्यते ते खल्वस्याभिरात्मन्येवेष्यन्त तेन पुनः का हानिरिति चेन्न । बुड्वीच्छादीनां रखिहासाम्यां गुणतो ट्विहासावात्मनो भवत सेनोकस्य विकारत्वदोषतादवस्यात् । म चैष चेतनाधातुरनित्य स्तस्य सूक्ष्म शरीरिणो नित्यत्वेन खरूपतो गुणतः कम्तो वा न विहासौम म्भवतास्थलपुरुषोत्पादने तु तदारम्भकात्मजसत्त्वादिगुण पञ्चमहाभूत शुक्रातबीयपञ्चभूतान्यनुप्रविश्य
For Private And Personal Use Only