________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
२५१
पुरुष: पर इति श्रुतेरव्यक्तस्यात्मनः प्रकृतेः पुरुषस्य श्च वैवर्ण्यमुक्तं प्रकृतिः प्रसवधर्मिणी वहि: स्यधमिनी चाचेतना चैकाचेति पुरुषस्त्वप्रसवधर्मा मध्यस्थधर्मा बहुश्चेतनश्चेति तत्तोऽव्यक्तात् पुरुषः पर इत्युक्तमिति प्रत्वादव्य तस्यात्मनः सविकारत्वमस्त्येव य द्गुणम्यात्मकस्तु महानासीदिति चेन्न । सुश्रुते हि कृतिपुरुषयोर्ये साधर्म वैषम्ये उक्ते तद्यथा । उभावप्यनादी उभावप्यनन्तावुभावप्यलिङ्गावुभावपि नित्यावुभावप्य परावुभौ सर्व्वगताविति साधम् । एकातु प्रकृतिरचेतना हिगुणा वीजधणी प्रमबंधराय मध्यस्थ धर्मिणीचेति 1 वह वस्तु पुरुषा चेतनावन्तो निर्गुणा अवीजषमिणो मध्यस्थ श्चेति वैवर्ण्यं तत्र कारणानुरूपं कार्य्यमिति कृत्वा सर्व्व एवैते विशेषाः सत्त्वरजस्तमोमया भवन्ति तजु गुणत्वान्तन्मयत्वाच्च तद्गुणा एव पुरुषा भवन्तीत्येके भाषन्ते ।
इति सत्त्वरजस्तमो गुणा त्रयमात्वात्मिकायाः प्र कृतेः प्रसवधत्ववचनादव्यकं नामात्मा तु समसत्त्व रजतमोमय्या प्रकृत्यैवोपाहितः चेत्रज्ञः पुरुष एवैकः चित्सम्प्रसादरूपपुरुषस्य न प्रमवधत्वं तत्स्था
'याः समसत्त्व रजगुणमात्रमय्याः
प्रकृतेः
प्रसवध
For Private And Personal Use Only