________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२५२
चरकसंहिता।
मीत्वादव्य तस्थ तचिगुणवैषम्यान्महतोऽभिव्यक्ति च नादादिसृष्टौ सिरक्षो रव्यतस्य तस्याचिन्त्यमहिम्न: सिडेरिति। उक्तहिं सुश्रुते सर्वभूतचिन्ता शारीरे। सर्बभतानां कारणमकारणं सत्त्वरजस्तमोलक्षण मष्टरूपमखिलस्य जगतः सम्भव हेतु रव्य तं नाम तदेकं बहनों क्षेत्रज्ञानामधिष्ठा समुद्र इबौदकानां भावानाम्। तस्मात् क्षेत्रज्ञाविडितात्तै लक्षण एव महानुत्पद्यते इति । स्थल शरीराम्भेतु न खल तथाविधवैषम्यमव्यक्त स्यात्मनो ऽस्ति । महदादीनां सूक्ष्म सू मंमात्रासंयोगादेव सूक्ष्मदेहि पुरुषसर्गस्य मनुनोक्तत्वात् । निर्विकारत्व मव्य तस्यात्मन: परमस्य । अव्यक्तं चेत् प्रधान पुरुषोभयात्मकं तहि चाव्य तात् पुरुषः पर इति कठोपनिषदि मन्ने कः पुनः पुरुष इति उच्यते स परमः पुरुषः परमात्मा न क्षेत्रज्ञः पुरुष इति ज्ञापनार्थ सा काठा सा परागतिरित्य कम्। ननु सत्त्वशरीर संयोगाद्विशेषोपलब्धिरात्मनः स विशेषो विकारोऽ वास्तवो वास्तवो वाऽस्तु तेन वो नञ्च का हानिरिति चेन्न शारीरमानस व्याध्युपशमन निदानाद्युपदेशमन्तरेणात्मस्थव्याध्युपशम ननिदानाद्यपदेशो न कुत्राप्यायुर्वेदादिशास्त्रे हि दृग्य ते । शारीरमानस घात
For Private And Personal Use Only