________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१५.
चरकसंहिता।
येन शक्यं भवितुम्। पतिचायं प्रत्ययः सर्वमिति समानाभाव इति प्रतिज्ञाहेत्वोच्च व्याधातः । सर्वमभाव इति भावप्रतिषेधः प्रतिज्ञा मावेष्वितरेतरामावसिद्धरितिहेतुः। भावेवितरेतराभावमनुज्ञायाश्रित्यचेतरेतराभाव सिध्या सर्वमभाव इत्यचते। यदि सर्वमभागो भावेष्वितरेतराभाव सि. रिति नोपपद्यते इति ।
प्रस्य भाष्यस्था व्याख्यानम्। सर्वमभाव इत्येकान्तः । यावद्भावजातं निखिलभावसमूहः । तत्सर्वमभाव इति। भवतीति भावः कर्तरि णः । न तु भावेघन । त्रिकालार्थत्वात् । यद्भूतं यद्भवद्यगव्यं तत्सब भावोऽभावश्च । कस्मात् । भावेष्वितरेतरामावसिद्धेः । भावेषु मध्ये यः कश्चिद्भावः कस्यचिदपरस्य भावस्य भिन्नस्तस्य च भिन्नः सोऽपरोभाव इत्यन्योन्यमभावसिद्धः सव्वा भावोऽभावश्च । तद्यथा। असन्नित्यादि । न सन् असन् गौः। सन्निहींखः । अध्यात्मना प्रवरूपो न गौरित्यनम्खो गौरित्याऽसन् गौरित्यस्य । एवं सन् गौन सन्नसन्न खो गवामना गोरूपो नाश्व इत्यगौरव इत्यर्थः। इत्येवमसत्प्रत्ययस्य सङ्गिन प्रत्ययस्य प्रतिषेधस्य खखसत्पदार्थस्य गवानपदार्थेन भावेन सह सामानाधिकरण्या
For Private And Personal Use Only