SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५. चरकसंहिता। येन शक्यं भवितुम्। पतिचायं प्रत्ययः सर्वमिति समानाभाव इति प्रतिज्ञाहेत्वोच्च व्याधातः । सर्वमभाव इति भावप्रतिषेधः प्रतिज्ञा मावेष्वितरेतरामावसिद्धरितिहेतुः। भावेवितरेतराभावमनुज्ञायाश्रित्यचेतरेतराभाव सिध्या सर्वमभाव इत्यचते। यदि सर्वमभागो भावेष्वितरेतराभाव सि. रिति नोपपद्यते इति । प्रस्य भाष्यस्था व्याख्यानम्। सर्वमभाव इत्येकान्तः । यावद्भावजातं निखिलभावसमूहः । तत्सर्वमभाव इति। भवतीति भावः कर्तरि णः । न तु भावेघन । त्रिकालार्थत्वात् । यद्भूतं यद्भवद्यगव्यं तत्सब भावोऽभावश्च । कस्मात् । भावेष्वितरेतरामावसिद्धेः । भावेषु मध्ये यः कश्चिद्भावः कस्यचिदपरस्य भावस्य भिन्नस्तस्य च भिन्नः सोऽपरोभाव इत्यन्योन्यमभावसिद्धः सव्वा भावोऽभावश्च । तद्यथा। असन्नित्यादि । न सन् असन् गौः। सन्निहींखः । अध्यात्मना प्रवरूपो न गौरित्यनम्खो गौरित्याऽसन् गौरित्यस्य । एवं सन् गौन सन्नसन्न खो गवामना गोरूपो नाश्व इत्यगौरव इत्यर्थः। इत्येवमसत्प्रत्ययस्य सङ्गिन प्रत्ययस्य प्रतिषेधस्य खखसत्पदार्थस्य गवानपदार्थेन भावेन सह सामानाधिकरण्या For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy