________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रमानस ।
दुपन्यस्यति दीर्घ जीवितोयलध्यायं व्याख्याव्याम इति।
व्याख्यास्याम । इत्यनेन दीर्घ जीवितीयाध्यायस्य खसङ्केति तस्य ब्रह्मणाप्रोकायुर्वेदवाक्यानुसारीयत्वं व्यजितम् । एकादशेऽहनिपितानाम कुर्य्यादितिवत् शास्त्र कारिणोपि स्वग्रन्ये व्यवहारार्थं स्वाभिमतसंज्ञां कुर्यवित्यतः सर्वेषामेवाध्यायानामादौ यहाक्यं वाक्यार्थावावर्तते तद्वाक्य वाक्याथान्यतर. कदेशेन स्वरूपपरत्वेन प्रातिपदिकसंज्ञायां तदधिकृत्यकोग्रये इत्यथै तसित विधानेन शाब्द बोधे ग्रन्ये त्राध्यायस्य संज्ञा चकार ।
तथा हि अध्यायादौ दीर्घ जीवितमन्विछनित्यादि वाक्यस्यैकदेश दीर्घ जीवितेति शब्दात् खरूपपरतया प्रातिपदिक संज्ञत्वात् दीर्घ जीवितमधिल त्यत इत्यर्थ छ त नितान्तमध्यायविशेषणं दीर्घजीवितीयमिति ।
अध्यायमिति । अधीयते मङ्गतार्थ बोधकोयोग्रन्धः सोऽध्याय स्तं तथा। ___ व्याख्यास्याम इति । स्फटार्थीकरण पूर्वकविस्तुतार्थीकरणानुकूल वाक्योत्पादना व्यापारोव्याख्यानं तत् फल शालिवादध्याय स्य कर्मत्वं बहुवचनमेकस्मिन्
For Private And Personal Use Only