________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चरकसंहिता। कैककार्य त्वे घोढासङ्गतिरुच्यते। तत्र प्रकृतोपपादकत्वमुपोहातक त्वम् । स्मृतस्योपेक्षानहत्वं प्रसत्वम् । हेतुता तस्य फलरूपार्थस्य कारण त्वम् । अवसरत्वं पूर्वोक्तस्य सामान्यस्य प्रभेदस्य चाशेषविशेषेण निरूपणादाकाङ्घाविरहः। अङ्गप्रत्यङ्गाम्नां प्रकृतस्य निष्पादक त्वं निर्बाहक त्वम्। तत्कार्यहेतुत्वमेक कार्य त्वमित्यासु षटषु सङ्गतिष मध्येवत्रोपोहात एव सङ्गतिः । स्वस्थातुरपरायणविधिबोधक वाक्यलक्षणोत्तरदर्शणात् पदाख्थितन्त्रयुक्तौवारोग्यदीर्घायुजननोपायषिधेरेव जिज्ञासायां प्रकृतस्य तदारोग्य दीर्घायुविधिज्ञानस्य विषयारोग्यदो_दुबि धेरुपपादक ल्वात् । अथवात्राथशब्दोऽधिकारार्थस्तेनात जई मधिकार इत्यर्थः । कः पुनरधिकार इत्यत पाह दीर्घजीवितीय मिति । दीर्घ जीवितमधिकत्यकृतं ग्रन्थमत ऊई मधिकृत्यव्याख्यास्यामः। एवं सबवाध्या ये व्याख्येयम् । तत्रादौ खवाक्यस्य खयं वक्त मनुचितत्वात् । अपरमहर्षि वाक्यप्रतिसंस्कारकत्वमात्मनः ख्यापयितुमग्निवेशतन्त्र विवरोतव्ये प्रथमतस्ततसङ्गतिमत्त्वेना युर्वेद प्रकाशाद्याश्रयत्वेन दोर्ष जीवितीयाध्यायस्य प्राधान्यात्त
For Private And Personal Use Only