________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
३३५
तादिप्रशमकत्ववचनेन कट्वादीनामेभ्यो मिन्नानां पातादिकोपनत्वमुन्ने यम् वा तदप्युक्तं तबाद्या मा. रुतं नन्ति त्रयस्तिक्तादयः क फम्। कषायतिक्तमधुराः पित्तमन्य तु कुर्बत इति अन्ये च पठन्ति । कट्वान लवणाः पित्तं कोपयन्ति समीरणम्। कषायक टुति. ताश्चः स्वादम्ब लवणाः क फमिति । __ अत्र कट्वम्नल व णा: पित्तं कोपयन्ति रूक्षोष्ण लघु त्वैः कटको रसः पित्तं दृड्व करोति उष्ण तीक्ष्ण कटु त्वैः क्षोणं समं वा दृड्व वा। अम्लोरसो लघ णत्वाभ्यां पित्तं सम मुष्ण तीक्षण त्वादिभि ईई करोति क्षीणं समं वा रड्ज्ञ वा। लवणो रसः उष्णत्वेन पित्तं समं वई यति उष्ण व तीक्षा त्वाभ्यां क्षीणं समं वा रव वा करोति। खादल लवणाः कर्फ कोपयन्ति मधुरो रसः स्निग्ध शीतगुरू त्वैः कर्फ समं दृष्ट्व करोति । अम्लोरसः स्निग्धत्वेन लवणो रसः सिग्धत्वगुरुताम्यां क्षीणन्तु समं दृष्ट्वं वा। कटुतितकषायाश्च को पयन्ति समीरण मिति कटकोरसः समीरणं लघु षणरूक्ष त्वै स्तिक्तकोरसः गोतरूक्ष लघु त्वैः कषायोरसः शीतरू क्षत्वाभ्यां समं जीरणं घड्व करोति क्षीणं समं वा रद्ध वा इति केचिदत्र वातपित्तक फानां क्रमेण निर्णयव्युत्क्रम
For Private And Personal Use Only