SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चरकसंहिता। दोष परिहारार्थञ्च । कषाय कट तिक्ताश्च कोपयन्ति समीरणम् । कट्वाललवणाः पित्तं स्वाहम्नलवणाः कफमिति पठन्ति। तदेतत्पाटोऽत्र न स छते वातादीनां प्रशमनप्रकरणात् प्रकोपणो. पदेश स्याप्येतेन सिडेः । विषम वातादिजयोपदेशेन मध रादिरमसहचरितगुण वीर्य संज्ञानां गुरुलाघवशीतोष्णादीनां वातादिजयित्वमुक्त माचायेण आत्रेयभट्र काप्यीये हि वक्ष्यति मधुरादिनसहारेणैव द्रव्याणां गुणत्रीर्यविपाकान् । तद्यथा । तेषां घणां रसानामे कैकस्य यथा द्रव्य गुण कमाण्य नुव्याख्यास्याम स्त त्र मधुरो रसः शरीरमात्म्यादित्यादिभिरु का मधुरादिरस गुणान् । ततः परं शीतं वीर्येण यद्रव्यं मधुरं रसपाकयोः। तयोरम्ल यदुषणं तद्यच्चोष्ण कटुक तयोः । तेषां रसोपदेशेन निद्देश्यो गुणसंग्रहः। वीर्यतोविपरीतानां पाकतोपदेच्य ते इत्यादि । तथा कटतित कषायाणां विपाकः प्रायशः कटः । अम्लोऽम्लं पच्य ते स्वादुर्मधरं लवणस्तथे त्यादि । अथ रसदारेण द्रव्याणां गुणवीय विपाक संग्रहणे धातुवैषम्य प्रशमनत्व मुक्कापि प्रभावजकर्मणो संग्रहात् रसानां द्रव्याश्रित त्याच शमनदूषणादिकम्मपापि स पिसंग्रहणाय द्रव्यभेदमुपदिशति । For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy