________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चरकसंहिता |
३ ३ ४
खाद्दभ्ल तवणावायु' कषायस्वादुतिक्तकाः । जयन्तिपित्तं श्लेष्माणं कषायकटुतिक्तकाः ॥
स्तेषां षणां रसानां सोमगुणातिरेकान्मधुरो रमः । भूम्यग्निभूयिष्ठत्वादन: । तोयाग्निभूयिष्ठत्वाल्लवणः । बाय्वग्निभूयिष्ठत्वात् कटुकः । वाय्वाकाशातिरितत्वात्तिक्तकः । पवनष्टथिव्यतिरेकात् कषाय एवमेषां षण्णां रसानां षट्त्वमुपपन्नं न्यूनातिरेकविशेषाह्नतानामित्यादिना रसाना मूर्द्धादिभाजित्वं प्रत्येकेन स्वरूपत्वं गुणकमादिकञ्च विशेषेण वक्ष्यति कर्मयाह ।
स्वाद्वम्ले त्यादि । खाहम्ललवणा वायुं जयन्ति वृद्वं सम कुर्व्वन्ति समं ह्रासयन्ति क्षीणमतिह्रासयन्ति नीर सत्त्वेऽपि वायोः खाद्दादिरमसहचरितैः स्निग्धगुरुत्वादिभिः मधुरः स्निग्धोष्णादिभि रम्न स्निग्धोष्णगुरुत्वादिभिर्लवण इत्येते वातविजेटत्वेन व्यपदिश्यन्ते कषाय स्वादुतिक्तका पित्तं जयन्ति शैत्यगौरवाभ्यां खिग्धशीतगुरुत्वः शैत्यरौच्याभ्यां तिक्तात्तिकस्यापि पित्तस्य जयो वीर्य्याद्विदग्धत्वे श्रामत्वे च । ल ेमाणं कषायकटुतिक्त का जयन्तिः रौक्ष्येण लघूष्ण रूच - त्व रूचलघुत्वाभ्यामिति क्रमेणोन्नेयम् । एषां
For Private And Personal Use Only