SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रस्थानम् । ३३३. खादुरम्नोऽथलबणः कटुकस्तिक्त एवच । कषायश्चेतिषट्कोऽयं रसानां संग्रहःस्मृतः॥ घोड़ाभिव्यज्यते । तद्यथा मधुरोऽम्बोलवणः कटु स्तिक्तः कषाय इति । मनु विशेषे च प्रत्ययाः खादयस्त्रय इति चोक्तं तेच विशेषाः के इत्यत श्राह । स्वादुरम्नोऽथेत्यादि । खादुरिति मधुर इत्यर्थः । खाद्दादीनामुत्तरोत्तरापकर्षात् पूर्व्व पूर्व्वं - मभिधानं षट्को ऽयमिति षड़ेव न तु सप्तकादिरित्यर्थः पुनः सङ्ख्यावचनात् खाद्दादिविशेषस्तु खादियद्भूतसंयोगादेव भवति तदुक्तं सुश्रुतेनापि भूम्यम्व गुणवाज्ड ल्यान्मधरः तोयाग्निगुण वाजल्यादम्लः । भूम्यग्निगुण वाजल्या ल्लवणः वाय्वग्निगुणवाडल्यात् कटुकः । वाय्वाकाशगुणवाज्ड ल्यान्तिक्तकः । पृधिव्यनिल गुणवाजल्यात् कषाय इति । ७ स्वयमपि वक्ष्यत्यात्त्रेयभद्रकापनीये । सौम्याः खल्वापो ऽन्तरीक्ष प्रभवाः प्रकृतिशीता लघुनच व्यक्त रसास्वन्तरीच. द्वश्यमाना स्वष्टाश्च पञ्चभूतविका रगुणसमन्विता जङ्गमस्थावराणां भूतानां मूतौर भिप्रीणयन्तिः । तासु मूर्त्तिषु षड् द्भिर्मूर्च्छन्ति रमा For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy