SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३३२ चरकसंहिता। हेतष इति दर्शितम् । तेन भूम्य म्बु गुण वाहुल्यामधुर इत्यादि वक्ष्यते। ___ एतेनैतदुक्तं भवति नामु न च क्षितौ मधुरा दिरस विशेषो वर्तते किन्तु रसनार्थो यः कश्चिद्दरको भावो रस नेन प्रत्यक्ष मुपलभ्य ते पाञ्चभौतिकेष दू. व्येषु । स खलु तेषु पञ्चभिर्भ तैर्जन्यमानेषु द्रव्ये प्यभ्य:क्षिते शैवाभिव्यज्यमानः खादिभत न यजलक्षिति संयोगान्मधुरादिविशेषेणाभिव्यज्यते । इति खादयस्त्र बो विशेषे प्रत्यया हेतवो न तु प्रकृतिभूत कारणानि । ननु जलचित्योरिव किं पाञ्चभौतिके पर्वमव्य तो ऽथ व्य को वा रसोऽभिनिवर्तते ततो विशेष इत्याशङ्कायां च कारवयं युगपद्रसस्य जलक्षितिभ्यां निईत्तिः खादिभिर्योगे च मधुरादिविशेष इत्यर्थः । उक्तं च सुश्रुतेन रसविशेष विज्ञानीये। प्रा. काशपवन दहन तोयभ मिषु यथासङ्खयमे कोत्तरपरि वृड्वाः शब्द स्पर्शरूपरसगन्धा स्तस्मादाप्यो रसः परस्परसंसात् परस्परानुग्रहाच्च परस्परामुप्रवेशाच्च सर्वव सर्वबा सान्निध्य मस्ति । उत्कर्षापकर्षात्तु ग्रहणम् । स खलापपो रमः शेषभूतसंसर्गादिदग्धः, For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy