________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम्।
ग्राह्यत्तिगुणत्वावान्तरजातिमत्त्वं रस त्वमिति व्या. ख्यानमसाधु । श्राकाशानुप्रवेशे वायुर्विगुण स्तस्य तेजस्यनु प्रवेशे तेजस्त्रि गुणं तस्य रस तन्मात्राख पखनु प्रवेश चतुरात्मिका आप स्तज्जलानु प्रवेश न यते रसवती क्षितिरित्यत स्तन्मात्ररसव्या रत्तिज्ञापनार्थमाह।
क्षिति स्तथे ति अवेदं हृदयं कतिधापुरुषी ये महाभूतानि खं वायु रग्निरापः क्षिति स्तथा । शब्दः स्पर्शश्च रूपञ्च रसोगन्धश्च तहुणाः। तेषामेकगुणः पूर्बो गुणविः परेपरे। पूर्वः पूर्वगुणश्चैव क्रमशो गुणिषु स्मत इति । जलानुप्रविष्टायां क्षितावपि रसोपलम्भात् क्षितिश्च सहरसेन भौतिकद्रव्योत्पत्तौ गुणकम्माश्रयसमवायि कारणमिति रसस्य निवृत्तौ च द्रव्यमिति । । अतएव सुश्रुतेनोक्तं तस्मादाप्यो रस इति न तु पार्थिवोऽपि रस इति खयब प्राणार्थो रस ति न कृतम्। नन्वे वञ्चेत् कथं मधुरादिप्रविभागः स्यादित्य त प्राह विशेषे चेत्यादि।
विशेषे रसस्य प्रभेदं प्रति च खादय स्त्रय प्रा. काशवावग्नयस्त्रयः प्रत्यया हेतवः । निर्देशादेव त्रय इति प्राप्तौ पुनस्वय इत्यनेन व्यस्ताः समस्ताब
For Private And Personal Use Only