________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्र स्थानम ।
- ब्रह्मणेत्यादि शक्रमुपागमदित्यन्तम्। हि यस्माद् ब्रह्मणा हिरण्यगर्भण यथा प्रोकं प्रोक्तमनतिक्रम्यायुर्वेदं निखिलेन निरवशेषेणादौ प्रजापतिर्जग्राह तद्ब्रह्मत एव । अध्ययनेने त्यूह्यम् । ब्रह्मण आयुर्वेदं प्रजापतिर्जग्राहेति नोक्ता ब्रह्मणा होत्याद्यध्ययनक्रमोपदर्शनरूपण निर्देशात् । अध्ययन क्रमाहि उपाध्यायेनादौ स्वरवर्णादिवशोन यथा शास्त्र वाक्यमुच्चरितव्यं पश्चात्तथैव शिष्येणोच्चरितव्यमिति। प्रोति ग्रहणक्रिययोः कर्ट त्वापादानन्तयोईयोब्रह्मणिप्राप्तौपरकारक त्वादुभयाथै कर्टपदं साधु ।
प्रोक्त युक्त्याबुदप्रकाशकत्वं ब्रह्मणः ख्यापित नत्वा युझे दस्रष्ट त्वं तेनायुर्वेदस्य प्रसिद्धत्वं स्वत एवेत्युक्त भवति ।
अश्विनौ तु पुनः पश्चात्ततः प्रजापतितोऽध्ययनेन ब्रह्मणा यथा प्रोतमायुर्वेदं निखिलेन जग्टह तु नतु प्रजापति नाप्रतिसंस्कृतमिति । अश्विभ्यां भगवान् शक्रो ब्रह्मणा यथा प्रोक्तमायुर्वेद केवलं कदन प्रतिपेदे ।
इशब्द एवार्थ तेन प्रतिपन्नवान्नत त्तवान् । येत्वे तेनाकत शिव्यत्वेन शक्रस्य शिष्या
सोचिद
For Private And Personal Use Only