________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चरकसंहिता।
न हि तदिष्टं भवति शरीरं सत्त्वसंजञ्च व्याधी. नामाश्रयोमतः । तथा सुखानामिति वक्ष्यमाण वचनासङ्गत्यापत्तेः। मत्त्वमात्माशरीरञ्चेन्यादिरू: पेण पुरुषोपदे श नं कृत्वा चतुर्विंशतिधात्वात्मा लोक इत्युपदेशेन तदर्थलाभाच्च । तस्मात् कारणभूतसत्वादित यसमुदायात्मकत्वेन पुरुषोपदेशात् कार्य। भतानामिच्छादोनो तत एव लाभः ख्यापितः। तद्यथा सत्त्वमचेतनं क्रियावच्च प्राक्प्रसिद्धम् ।
आत्मा खल यः क्षेत्र ज्ञः सः शाश्वतो निगुणो निक्रियः सत्त्वभतराणेन्द्रियै चैतन्ये हेतुः स च संसारस्थानादित्वेन चक्रवभ्रमणशीलत्वेन च यदच्छया वा प्रभावाच्च त्रिगुणसाम्यात्मक प्रधानेन यदा युज्यते रागात्मकेन तदा प्रतिहेतुना रजसा प्रहনিসা মনি কানন সন্ধায় বননা মনি तमसा मोहात्मकेनारतज्ञानवान् भवतीति स पात्मा तदा खल्व व्यक्तं नाम ज्ञः स चोदासीनः । स यदा महतास्थूल विद्याबुवा युज्यते तदा सुषुप्तिस्थानः प्राज्ञउच्यते। स तया बद्दया यदाहमिति मन्य ते तदाऽहम्मत्या खल्वविद्य या युक्तः पञ्चमहाभूतोपाधिः सन् प्रत्यगात्मा भवति सोऽन्तः प्रनः खप्नस्थानो भूतात्मा सूमशरोरो। तस्य स्थूलशरीरपरिग्रहे.
For Private And Personal Use Only