________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
द्वलस्थानम् ।
स्थलपञ्चभूतोपाधिनी चदा च स मनसा युज्यते तदा मनसः क्रियया उपचर्य ते मन:क्रियोपचरितत्वेना. सावात्मा क्रियावानुपदिश्यते। तया चोपचरितक्रियया खल्वात्मा मनसि तनां जनयति ।
तेन खल मनचैतन्येन पुनरात्माप्य पचर्य ते तत श्वात्मा प्रव्यक्तचेतनावानुपदिश्यते। चैतनः सखल्वामानियमात्मिको तिं मनसि जनयति। तया च मनोमुत्या पुनरात्मोपचर्य्य ते तस्मादात्माष्टतिमानुपदिश्य ते समयोगयुक्तया खल त्या पुनरात्मा मनसि समदर्श नरूपां बुड्विं जनयति । तया च मनास्थया बुड्या खखात्मोपचर्य ते तस्मादात्मा बुद्धिमानु पदिश्यते समयोगयुक्त या बुड्या च तयात्मा मनसि चिन्तयते कार्याकार्य' स्मरतीति यावत् । मनसि जनितयाच तया सत्यात्मा तदोपचर्य्यते तस्मात् स्मृतिमानात्माऽभिधीयते इति चैतन्यादिकाः सर्लाबड्यो महत्तत्वं सत्त्वरजस्तम इति विगुष्पवैषम्ये ना त पुरुषांश रूपं ज्ञान विद्यात् ।
उक्ताञ्च लिङ्ग पुराणे। मनोतिरित्यादि पर्यायेण। स एष महदुपाहित आत्मा प्राज्ञः सुषुप्तिस्थानचेतोमुख प्रानन्दमय एवानन्दभु ग्भवतीति । तत्रत्वे ताभिचैतन्यादिभिर्वविभिरयोगयुक्ताभि रात्मा
For Private And Personal Use Only