SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७२ चरकसंहिता! मनसि मान्तिरूपं ज्ञानं जनयति तेनोप चर्यमाणः खस्वरूपज्ञाने वान्तो भवति भ्रमबुवयातु ता. त्यादयो बवयो मिथ्यायोग युक्ता भवन्ति मिथ्यायोगयुक्ताभिश्चताभि ईत्यादिभिबुद्दिभिर्मनसा संशेते तेन च मनःस्थसंशयज्ञानेनोपचर्यमाण: संशयवान भवति कोऽहमिति । तेन संशयेन ता त्यादयो बुद्दयोऽतियोगयुक्ता भवन्ति। प्रतियोगयुक्ताभिश्चताभिष्ट त्यादिभिरात्मा मनसि एष देवदत्तो यज्ञदत्त एषोऽहमयमित्यादिलक्षणभेदबुद्धिरूपमहमिति मन्यते साचाहम्मतिस्त्रिधा तबादौ यया मनसि तमोगुणोद्रिततया मोहजनकाहम्मतिं जनयन्नात्मा तयाऽहम्मत्योपचर्यमाणो मुग्धः सन्नहमिति मन्यते । तत तयाचाहम्मत्या रागात्मक रजोगुणोद्रिक्ताभिस्ताभिर्बुट्विभिमनसि राजसं तैजसाख्यमहङ्कारांश निश्चयविरूपं जनयन्त्रात्मा तेनाहङ्कारेणोपचय माणो दुःख जनकराजसाहकारवान भवं जमो भवति योहि स्वप्नावस्थायामस्मिन् पुरुषे सप्ताङ्ग एकोनविंशतिमुखोऽन्तःप्रज्ञः प्रविविक्तभुग्भवति । ततस्त्वेताभिरयोगयुक्ताभिः प्रकाशात्म कसत्त्वगुणोद्रिकाभिस्ता भिड्विभिमानसि सुख. जनकं विवेचकबुड्विरूपं वैकारिकाख्यं सात्त्विका For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy