________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
१८
गन्धविशेषादिकमारभमाणा यदारभ्यमाणं स्वस्वविजातीयं कायं वारम्भकं कारण नाहकारादिस्थं गुणांशमुभ यथा । कुत्रचिव त्वा कुत्रचिन्न इत्वा सजातोयं गुणविशेषमारभन्ते । यया पारदगन्धकयोः संयोगे कज्ज्वलोभतेद्रव्ये पारदस्थः शुक्लः शुक्लविशेषमारभमाणो गन्धकस्थः पीतः पीतमारममाणः पारदस्थतीक्षान तैक्षावमारभमाणेन वि. रोधिना वध्य ते सर्व वैव शौलंग सत्त्वगुणयोनिकं तमोगुणयोनि केन तेचण्येन विरोधिना वध्यते गन्धकस्थपीतस्थौ च लोहितशक्तौ रजः सत्त्व योनिको वध्ये ते तयोः शुक्ललोहितवधे तैक्षायस मानयोनिः कृष्णोऽभिव्यज्यते । इति पारदगन्ध कोभयात्म के कार्य पूर्वतपीत मेलनेन सम्भाव्यं कार्य यहणं तत्तोचणगुणेन वध्यते । तत्कारणं शक्ललोहितं हत्वेति एवं हिङ्गुले पारदगन्ध काभ्यामारभ्यमाणे यन्त्र विशेष वनिना पच्यमाने रजोवहुलयोनिकेन त.क्षणेन सत्त्वतमोयोनिको शुक्ला कृष्णौ वध्ये ते पारदस्थशलगन्ध कस्थ पीतमेलनेन सम्भाव्यं कार्य वर्णञ्च वध्यते । रजोयोनिकलौहित्यञ्चाभिव्यज्यते इति। एवं हरिद्राचर्णसंयोगेऽपि लोहित्यमभिव्यज्यते चूर्णस्थ तैचण्येन हरिद्रास्थ शुक्ल कृष्णबधे ।
For Private And Personal Use Only