________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चरकसंहिता।
अथावधे यथा। हिङ्गलवङ्गभस्मसंयोगे श्वेतलोहितवर्ण मेवोभयात्मकं भवति पाटलवर्ण न चाव हिङ्गलस्थ लौहित्यं वङ्गमस्मभ्यं शौक्लपञ्च केनापि वध्यते । एवं शुक्लसूवनिर्मितपटस्य शौल मेऐति । ___ कार्य विरोधि कम्म। कर्त्तव्य स्यक्रियाकमेतु कार्यविरोधि । तत् कार्यारम्मे पृथिव्याद्यारचे कार्य पारदे यत् कर्म गन्ध के च यत् कम्म तत् पारद गन्धक मेल ने न कज्ज्व लीभूते हिङ्गलीभते च द्रव्ये पारद कम्यणा कर्त्तव्यं शरीरभेद कुठादिकं कायं गन्ध कस्थ कर्मणा च कायं यत्तदुभयं विरोध य द पूर्वमेकं कम्म निर्वर्तते इति प्रकतिद्रव्यस्थ कर्मणा कर्तव्य कार्यस्य विरोधि क
रिभ्यते । इति कमासाध्यं कर्म नत्रि द्यते । एतेन प्रभावादिनिखिलकम व्याख्यातं भवतीति ।
कथ मेवं समवायो भवतीति ॥ द्रव्य गुण कम्मरणां ट्रव्यं कारणं सामान्य म् ॥ पृथिव्याधारब्धानां द्रव्य गुण कम्मेणामारभ्मकं द्रव्यं कारण सामान्य सेक्रत्व. करन् । ट्रव्यारम्भ कद्रव्यमपि हि तद्व्याश्रितगुणकम्यणाञ्च कारणमाधारभावान्न वारम्भकं कारण मिति कारणसामान्यं द्रव्यम् ।
For Private And Personal Use Only