________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१६८
चरकसंहिता।
त्मानं मनोमनः कालः कालं दिशोदिश एषाशरूपं लोहितादिरूपं रसोमधुरादिरसान र.न्ध: सौरभादीनगन्धान स्पर्शः शीतादीन स्पर्शानभिव्यक्तः शब्द. स्त्व भिव्यक्तानुदात्तादीन शब्दाननभिव्यक्तं गुरुत्वं व्यक्त गुरुत्वं लघुवं लघ त्वं मदुत्वं मृदुत्वं काटिन्यं काठिन्यं मान्यं मान्यतैक्ष्य तेक्षा स्निग्धः स्निग्ध' रौक्षेत्र रौक्षेत्र स्थैय्यं स्यैव्यं सरत्वं सरत्वं पैच्छिल्यं पैच्छिल्यं वैशा वैशा खरः खरं मरणो मरणं स्थौल्यं स्थौल्यं सौक्ष्मय सौक्ष्मन सान्द्रः मान्द्रं द्रवत्वं द्रवत्वमित्यैवमेषां कर्माणि सजातीयानि विजातीयानि चारभन्ते । तत्र कुत्र कस्यानुरत्तिः सरूपेणान्यरूपेण वा भवतीति ।
उच्यते । न द्रव्यं कायं कारणञ्चवर्धात । गन्धमात्रादिष्टयिव्यादिद्रव्यं कार्यारम्भे स्वखसजातोयं द्रव्यमारभमाणं यदन्येनारभ्य माणं कार्य स्वख विजातीयं मादिकं न वर्षात न हन्ति। न च खारम्भकं कारणं त्रिगुणविकारात्मकमहङ्कार निर्गुणञ्च कालक्षेत्रज्ञप्रधानानि वधति । स्वखारम्भकानुत्त्य व खखसजातीयं कार्थमारभतेइति ।
उभयथा गुणः। तत् कार्यारम्भे पृथिव्यादिद्रव्यस्था गुणा गन्धादयः खलु खखसजातीयं
For Private And Personal Use Only