________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
१६७
.
स्खयञ्च परिणम देकीभय चिन्त्याचिन्त्यक्रिया हेतुविशिष्ट कम्मरूपेण जायमानं समतोति कार्य्यस्य तत् कम्य । मन्यादीनां विषहरणादि मदनफलादीनां वमनलत् कर्य वितादीनां विरेचनकत् । इत्येवमादिकम् प्रतिद्रव्यमानेय भद्रकाप्योयान्न पानादिकाद्यध्या येघ वक्ष्यते। तत्राचिन्त्यक्रिया हेतुः प्रमाव उच्यते या द्रव्याणां शकिरमिधीयते । नैवं द्रव्यगुणसामान्य विशेषसमवायाइति ते कमाख्या न भवन्ति। द्रव्याणि संयोगविभागेष्वन्यत् स्वनिष्ठ कर्भापेक्षते। न त्वन्या नपेक्षकारणं संबोगविभागेषु । गुणा द यश्च न संयोगविभागेष्वनपेक्षकारणानोति। वैशेषिके कणादेन च यदुक्तं कलक्षणं । संयोगविभागेष्व नपेक्ष कारणं कम्मति तवापि पूर्वम्पादनुवर्तते सव्वं संयोगविभागेष्व कारणमिति तु प्रतियोगिनिर्देश मिमं संयोगविभागेष्व नपेक्ष कारणमिति दृष्ट्वा निवर्तते । तेन द्रव्याश्रव्य गुणवत् संयोगविभागेष्वनपेक्ष कारण मन्यापेक्षं समवायिकारणं कम्मति लक्षणं पय॑ वसितं सब्र्वमिदं व्याख्यातम् । छथै तेषां खादीनां नवद्रव्याणां देवनरादि कार्य मारभमाणानां खं खमा. रमते वायुयु तेजस्तेज धापोऽपो भभबमाला
८
For Private And Personal Use Only