________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१८०
चरकसंहिता।
अकोहे तुश्चेति तत्र स्वतन्त्र प्रयोगकयोरधीनः कर्मरूपहेतुः कती तयोराश्रितत्वादिति तत्व स्वतन्त्रः कत्तापि त्रिधा क्रियाजनक प्रयत्नवान् मुख्यः फलअनककारकान्तर व्यापाराजन्य तज्म नकव्यापारवान् परः खेतरसंयोगादितरव्यापारेण जनितव्यापार. वसयोपचारादपर इति द्वौ भातौ तेनात्मा चैतन्यात् क्रियाभावेऽपि मुख्य कती चेतमपुरुषश्च तद्दयवत्त्वात् मनोवायग्निजलभमयस्तु चैतन्याभावात् प्रयत्नामावात् क्रियावत्त्वाच्च मध्यमा माक्तकतारः खकाल दिशामचैतन्ये न प्रयत्नाभावात् क्रियाभावाच्च मनो वाखादिसक्रिय संयोगादुपचरितक्रियावत्त्वादधमभातकर्ट व मिति । कर्मगणानान्तु चैतन्याभावे प्रयत्नाभावात् स्वाभाविकोपचरितोभयक्रियाभाबाचन विधान्य तमकर्ट त्वमिति। अथान्ये व्याच
ते यत्र समुदायलक्षणे कार्ये घटपुरुषादौ यत् समवायिकारण माश्रिताः कर्मगणा सत्कर्म गणाअयसमवायिकारणं तस्य कार्य्यस्य ट्रव्यम्। यथा पुरुषे कार्य शुक्रशोणितिकानि पञ्चभूतान्यात्मा सूक्ष्म शरीरी मनः कालोदिगात्मजामि पञ्चभूतानि रसन पञ्चभतानीति ऋमिकजातकरचरणादिक सबै समवायिकारणं तदाश्रिता एव तत्तदीयाः
For Private And Personal Use Only