________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
१८९
कर्म गुणाः समवायिकारणानीति तत्सम्बं तत्कमगुणाश्रयस्तत्पुरुषस्य द्रव्यम् । एवं घटादौ बोध्यम् । तत्र ह्यात्मा केवलो निष्क्रियः पूर्व ततो मनसा संयोगात् तक्रिययोपचारात् सक्रियः स्यान्म नचाचेतनं तस्य चैतन्ये नोपचाराच्चेतनं स्यादिति । कालः क्षणादि गर्भशरीरावयवोपच ये समवायी मन् कारणं भवति न हि काल प्रकर्ष मन्तरेण तत्क्षणं गर्भशरोराद्य पचयापचयौ सम्भवतः । दिशश्च खोपाधिविशेषप्राच्चपाचीप्रतीच्यु दीच्यादिर्भिविशषित देशाधिकरणे गर्भशरोराद्यवयवबलवर्णप्रकतिसत्त्वसात्मवाग्वीाटि विशेष हेतुतया समवायिन्य: मत्यः कारणानि भवन्ति। एवमाकाशन वाखादिम क्रियसंयोगेन यथारतं सूक्ष्म रहन्मध्यमशपिरलाघववैश द्यहेतुक्रियावत् समवायिकारणं भवतीति यदि हि खात्मकालदिशामुपचारेण कम्यवत्त्वं न मन्यसे तईि तेषां का-पदर्श नमनागमं स्यादिति । कार्यस्य घटादे स्तद्गुणानाञ्च तत्कर्मणाञ्च कार्यभूतापरद्रव्यसंयोगेन जाते त्वे कीमते ट्रव्ये समवायिकारणत्वात् तेषु तदाश्रिताश्च कर्म गुणा स्तद्र्व्यं तस्य कार्यस्येति घटादिकमिति बोध्यं यथा शुण्ठीकणामरिचानां संयोगानातं यदेकं विशि
For Private And Personal Use Only