SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८२ चरकसंहिता। ष्टापूर्बद्रव्यं तत्र समवायिकारणांनि शुण्ठवादीनि तत्रतत्रच कम गुणाः सन्ति तत्तछ गठयादीनि तदेकद्रव्ये द्रव्याणि तदीय कर्म गुणाश्च कर्मगुणा इति बोध्यम्। . ___यत्तु कर्म गुणा यत्र कार्थे आश्रितास्तत्र यत् कर्म गुणेभ्योऽन्यत् समवायिकारणं तत् तस्य कार्य्यस्य द्रव्यमित्यर्थः । यथा पुरुषंगमनादिकर्म रूपादयश्च गुणा श्रापिता स्तत् पुरुषं तद्गमनादिकर्मणो रूपादिगुणेभ्यश्चान्यद् यद्यत्खादिकं शुक्रशोणितपाणि पादादिकं समवायिकारणं तत् तस्य पुरुष ट्रव्यम्। सामान्य विशेषौ तु समवाथिभावपिद्रव्यगुणकर्मरूपावेच जाति जन्म रूपौ तु समवायौ सामानासमानप्रसवात्म को न तदुत्पत्तौ कारण अपि तु इतिहासयोरेक त्वष्ट थक्त्वयोश्च कारणे. मवतः । समवायस्व परोनास्तोति व्याख्यातं तन्न खादीनां शब्दादिगणा वाव्वादोनाञ्च स्पन्दनादिकम्मे पुरुषीयगुण कम्य प्रतिभतत्वेन कार्यभतद्रव्यगुण कर्मसमुदायात्म कपुरुष समवायिकारणत्वेन ट्र. व्याणिस्युरिति । अन्यच्च कम्य गुणा यत्राश्रिताः समवायेन वर्तन्ते मा तत् समवायिकारणं यत् तद्रव्यं घटादिष For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy