________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम ।
१८३
पुरुषादिष च यानि मृज्जलादीनि श्यामपीतगुरुलाघवादयश्च स्पन्द नगमनादीनि च वर्तन्ते तेषां मध्ये यत्र जलादौ समवायन कम गुणा प्राश्रितास्तनाज्जलादिकरूपं यत् समवायिकारणं तदेव घटादिकार्यस्य द्रव्यम् । तथा मज्न लादि द्रव्यं खादिकमेवेति प्राडः। परे तु समवायिकारण न्तु तत् । यत् समवेतं कायं भवति गुणकर्म समवेतन्तु न कार्य भवति नहि गुणकर्मणी कायं कुरुत इति न गुणकमणी समवायि कारणे भवतः भवतश्चासमवायि कारणे इति तयो न द्रव्यत्वं यत् समवायिकारणं तद्रव्यमित्येव लक्षण मेकं कार्यरूपे घटादौ द्रव्यत्वानुपपत्तिवारणाय लक्षणान्तरमाह यत्रेत्यादि यत्र समवा येन कर्मगुणा आश्रिता सत्तास्तदपि द्रव्य यथा घटादिकमित्याहस्तन्न दृश्यन्ते हि मुद्दालुकादिसमवायिकारणीयगुण कम्मघटितान्ये व घटादिष गुणकर्माणि घटादिषु गुण कर्मणोः समवायिकारणान्येव तत्समवायिकारणीभूत द्रव्याणां गुणकर्माणि अन्यथाऽन्य थात्वेन गुण कमसम्भवापत्तेर्मदादिगुणकर्मातिरिक्तगुणा हि न तत्त्र दृश्यन्ते । कारणगुणपूर्व को हि कार्य गुणो दृष्ट इति कणाद कपिलादिसर्वमित मिति ।
For Private And Personal Use Only