________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
कारणत्वाभावात् । इति समवायिकारणे इंति देपदे. तेन च घटादिस्थकर्मगणानां घटाद्याश्रितत्वनियमेऽपि तहटादौ तेषां खस्य समवायिकारणत्वामान खस्य खद्रव्य त्वम् । सामामकपालमाला संयोगाज्जाते श्यामामधटे वसिनापाकादन्यतमकमाले रतोवर्णीऽन्य त्रापाले कशोवर्ण अाहितः सन्नात्रित एव समवायिकारणञ्च पूर्व सर्व कपालं घटरूपत्वे तु कार्य मेव पृथक्त्वेन कपालत्वेन ज्ञातत्वे समवायिकारणत्वेन ज्ञानदशायां तत्वस्थ एवाहि. तरताकष्णादि न तहटादेः समवायिकारणमिति तेषु मध्ये तस्य कार्यस्य समवायिकारणभतं कर्म गणाचेति पदम् । कर्मगुणाधिकरण त्वेन खादीनां प्राधान्यं खाद्याश्रितत्व नियमेन कर्मगणानां गौणत्वं ख्यापितं भवति यत्राश्रिता एव गुणा इत्युक्तौ तु गुणानामप्राधान्यं खादीनां प्राधान्यं व्याप्यते न तु कर्मणोऽप्राधान्यं प्राधान्यं वेति मनसि कृत्वा कर्मगुणा इत्यक्तं तथा यताश्रितमेव कर्म त्यक्तौ च बोध्यम् । कर्माश्रयत्वबचनेन च द्रव्याणां खादीनां कर्ट वेन च प्राधान्यं ख्यापितं न तु केवलाधारत्वेन कर्मगणानाशाकर्ट त्वेनचाप्राधान्यं ख्यापितं न तु के वलाश्रित त्वेनेति कत्ती हि कारके स्वतन्त्रः प्रयोग
For Private And Personal Use Only