________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
परकसंहिता।
समवायीति समवैतुं शोलमयोति तत्समवायि विलक्षणानेक यथायथं खादिकं तच्छदादिकं तत्की च तच्छन्दादेस्तत्कर्मणश्च परत्वादिकं यदेतत्सब मिलित्वा परिणस्य कार्य त्वेने कीभवितुं शीलं यस्य खादि शब्दादि स्पन्दन तत्तदीयं परत्वादि यावत् तत्समवायि। तच्चद्विविधं कहभूतत्वेन मुख्यमकर्टभूतत्वेन गौणं तत्र मुख्यस्थ गौणाबारतवर्थमाह । ___ यवेत्यादि । यस्य कार्य्यस्य यद्यत् समवायि. कारणं खाद्यादिकं तेषु मध्ये तस्य कार्यस्य समवाবিন্ধাৰযমুন জন্ম তাৰিহ্মা যমুনা । यत्र समवाविकारणे आश्रिता एव नव नाश्रिताः समवायेन वर्तितुं योग्यास्तत् समवायिकारणं तख कार्यस्य दैव्य मित्यर्थः । यथा घटादौ पुरुषादौ च खादिनवकम् । कय च गुणाच परत्वादिगुणाश्रया अपि न कदाप्यनाश्रिता नियमतो यथाय, खादिवृत्तिकत्वात् ततः कर्मगुणाच न द्रव्याणि भवन्ति । खामकाल दिशा गुणात्रयत्वात् मनोवाचादिस क्रियद्रव्यान्तरसंयोगेनोपचरितक्रियावत्वादपि वावग्निजनभूमनसां गुणकर्माश्रयत्वात् द्रव्यत्वं समन्वितं नचाधिकरणघाद्याश्रित त्वादनुपपन्न घटादीनां मदा धधिकरणानां घटादिष समवायि
For Private And Personal Use Only