________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
३१
सामान्य स्वरूपान् गुणान सामान्यरूपद्रव्याणि सामान्यभूतं की च। | নিয়ম বি ঘৰুৱা বিলানি তুল্লাणि विशेषात्मकं कर्म चेति ।
समवायच मा मान्यं विशेषञ्च दहशुरित्यर्थः।
अथ सामान्यादिकं घटकं ददृशुः । प्रत्येक भेदात् । तथाच चकार चतुष्कान्यतममारत्त्यचकार षटकं ज्ञेयं प्रत्येकाप्रभेदमिथोभेदयो पनार्थमिति तन्न द्रव्य गुण कम्मसमवायेभ्यः समान्य विशेषयोरनतिरिक्तत्वात् तथाविवरीतव्यमुत्तरकालम् ।
ट्रव्यस्य प्राधान्यपि यथाख गुणसमुदायात्मक त्वख्यापनाय गुणानिति प्राकद्रव्यादुपातमिति यत्तन्न। भूत्यशानां द्रव्यत्वेन गुणातिरिक्तत्वात् । गुणकर्माश्रयत्वख्यापनाय तु मध्ये तयोः व्यनिर्देशात् ।
ननु शास्त्रान्तरे द्रव्यादीनां ब्रह्मरूपतत्त्वज्ञानाद् व्यवहारिकसकल तत्त्वज्ञानापायः स्यात् तेन च निःश्रेयमाधिगमस्तेन परमपुरुषोऽतिरिक्तः पदार्थः ख्यापितो वैशेषिकन्या ये कणादे तद्यथा।
अथातोधम्म व्याख्यास्यामः ॥१॥ यतोऽभ्य दय निःश्रेयससिद्धिः सधर्मः ॥२॥ धर्मविशेषसूतात् द्रव्यगुणकर्म सामान्य विशेषसमवायानां पदार्थानां सा
For Private And Personal Use Only