________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चरकसंहिता।
__दीर्घमायुरि त्यादि। ननु दीर्घमायुश्चिकीर्षन्तो महर्षयः कथं प्रजाहितमायुर्वेदं जग्टहुसेन तेषां किं स्यादित्यत भाइ। ___ आयुपोबई नमिति । वेदमायुर्वेद पदार्थाख्य तन्त्र यत्या तत्परतालाभावेदपदस्य ।।
अथवायुष इति पदं वेदपदवई नपादाभ्यां योज्यम् ।
तेनर्ष यस्ते ददृशुर्यथावतानचक्षुषा। सामान्यञ्च विशेषञ्च गुणान्व्याणिकर्मच॥ समवायञ्चतज्ञात्वातन्त्रोक्तं विधिमास्थिताः लेभिरेपरमं शर्मजीवितञ्चाप्यनश्वरम् ॥
अथायुर्वेदाध्ययनेन ज्ञानचक्षुषा । ज्ञानं निश्च यात्मकं युक्त चक्षुर्ज्ञानचक्षुस्तेन ददृशुः । किमित्याह ।
सामान्य मित्यादि । सामान्यं च विशेषञ्चति चकार इयं मिथोभेदार्थम् । गुणादिभिस्त्रिभिः सहप्रत्येकमन्वयार्थ न्तु कम्म चेति चकारः। समवायस्य सामान्यविशंपाभ्यां सहान्वयार्थ समवायनेति चकारः सामान्यविशेषाभ्यां सह प्रत्येक मन्वित गुण द्रव्य कर्मभ्योपि भेदाख्यानायच । तेन सामान्यं
For Private And Personal Use Only