________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
२८
ऋषयश्च भरद्वाजाज्जगृहुस्तं प्रजाहितम् । दीर्घमायुश्चिकीर्षन्तो वेदं वर्डनमायुषः ॥
तु पुनर्भरद्वाजो न केवलं सुखान्वितं यथास्यात् तथाऽमितं मुखान्वितमायर्लेभे। ऋषिभ्यश्चाङ्गिरः प्रभृतिभ्यश्च तथायुर्वेदमनधिकं त्रिसूत्रमेवनाधिक कृत्वाऽनवशेषयन् सावशेषञ्च नकन्वा यथाधीतमिति यावत् । शशासाध्यापनेन ददौ। अध्यापनेनदानं दर्शयति । ___ ऋषयश्चेत्यादि । ननु ऋषीणामेतद्ग्रहणोपदर्शनेन शशामेत्यनेन भरद्वाजस्य ऋषीन प्रति अायुवैदवाच नामात्रार्थलाभः स्यान्न त्वध्यापनेन दानार्थलाभ इति चेन्न । ग्रहधातोः प्रधर्षण पूर्बक ग्रहणाथै विकलकत्वादत्रतदभावादबु ग्रहेण दत्तस्य खीकारार्थत्वात् भरद्वाजादित्यस्यापि ध्रुवत्वादपादान त्वमिति । नवङ्गिरः प्रभृतीनां भरद्वाजादाबवैदग्रहणं किं खखोपकाराय किं परोपकारा ये त्यत पाह। प्रजाहितमिति । ____ ग्रहणक्रियायुर्वेदयोर्विशेषणतयैव योज्यमेतत् प्रजाहितपदम् । 'किं केवलं प्रजाहितमायुर्वेदं जस्ट डरित्यत पाह।
For Private And Personal Use Only