________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
३२
चरकसंहिता।
धर्म्य वैधाभ्यां तत्त्वज्ञानान्निःश्रेयसम् ॥३॥ इति ।
द्रव्यादीनां घमां पदार्थानां वस्तनां साधर्म्य वैधाभ्यां विशिष्ठानां यत्तत्त्वज्ञानं याथार्थ न ज्ञानं तदभ्युदय सिट्वि कारण कर्मजनित पुण्यवशात् धर्मविशेषं मिथ्याज्ञानादिनाशं सूते। तदुर्मविशेषसूताद् द्रव्यादीनां घमां साधन वैधवाभ्यां विशिष्टानांतत्त्वज्ञानान्निः श्रेयसं भवति । बन्धो हि पुरुषस्य यदा स्थूलरूपेणारम्मो भवतिद्व्यादिभि स्त्रिभिः समवेतैः तेषां तत्त्वज्ञानातदारब्ध पुरुषस्य मिथ्याज्ञानापायो भवति मिथ्यानानापाया घोषापायो दोषापायात् प्रत्त्यपाय: प्रत्त्यपायाज्जन्मापायोजन्मापायाद् दुःखापायो दु:खापाये विद्योदयः। सच ज्ञानप्रकाशः । तस्मादप वा भवतीति पुरुष एवाधिकरणमस्थ शास्त्र येति ज्ञापितम्।
आन्वीक्षिकीन्याये गौतमेवाक्षपादे नाप्युक्तम् । प्रमाण प्रमे येत्यादीनां तत्त्वज्ञानान्निः पयसाधिगमः।
दुःख जन्मप्रत्तिदोष मिथ्या ज्ञानानामुत्तरोत्तरापायादनन्तरापाये पवर्ग इति तेनात्मादिषु ब्रह्मज्ञानादात्मादिरूपेण ज्ञानस्य मिथ्याज्ञानस्यापायान्नि:श्रेयसे प्राप्तवत्तमपुरुषरूपेणाभिनिष्यत्तिरा
For Private And Personal Use Only