________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
मनो भवति स उत्तमः पुरुषो द्रव्यादिषड्भ्योऽतिरिक्त इति न घटपदार्थ नियमस्तद्दोधान्मुक्तिश्च । षोड़शादिष्वप्ये वमिति साङये कपिलेनोक्तमिति न तद् व्यवहारिक पदार्थ उत्तमपुरुषः सह्य व्यपदेश्यो. ऽव्यवहार्योऽलौकिकः पदार्थ इत्यभिप्रायेण । ननु जानचक्षुषा सामान्यादीन दृष्ट्वा ते यच्च कुस्तदत पाह।
तज्ज्ञात्वे यादि। तत्मामा न्यादिक ज्ञात्वा तन्त्रोकमायुर्वेदोक्तं विधि स्वस्थातुरपरायण हेतु लि. गौषधज्ञानमास्थिता पाश्रिता बभूवुः ।
आयुर्वेदतत्त्रोक्त विधेरास्थायां हेतुः सामान्यस्य विशेषादे श्च सप्रभेदस्य ज्ञानजनकदर्शनम् । तद्दोधशालिनामायुर्वेदोक्तविघानेषडेवपदार्थाव्यवहार्या इत्युक्तं भवति तेन सामान्यविशेषो द्रव्यादिषु चतुर्वन्तर्भूतावपि विहास हेतुत्वादे कत्व एथक्त्व करत्वाच्च प्रयोजनविशेषात् पृथगुक्तौ वैशेषिके बुद्ध्यपेक्षत्वप्रयोजनविशेषात् पृथगुक्तावेवज्ञेयौ। तेन महर्ष यो न केवलं तन्त्रोक्तं विधिमास्थिताः परमं शर्म सुखमবিলালনীল। মুনৱৰলিনি আলনাত্মীलंजीवितमायुश्चले भिके। एतेनायुर्वेदस्य शाश्वतत्वात् पुण्य जनकत्वम् । पुण्यजनकत्वादायर्जनकत्वं प्रजा
जा
.
For Private And Personal Use Only